Viṃśatitamaekaviṃśatitamaścādhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विंशतितम‍एकविंशतितमश्चाधिकारः

viṃśatitamaekaviṃśatitamaścādhikāraḥ

liṅgavibhāge dvau ślokau|
anukampā priyākhyānaṃ dhīratā muktahastatā|
gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ||1||

parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe|
āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ||2||

tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati| dvitīyena teṣāṃ karma samāsa saṃgrahaṃ ca| tatrānukampā bodhicittena sattvaparigrahārthaṃ priyākhyānaṃ sattvānāṃ buddhaśāsanādhimuktilābhārthaṃ dhīratā duṣkaracaryādibhirakhedārthaṃ muktahastatā gambhīrasaṃdhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam| eṣāṃ pañcānāṃ liṅgānām anukampā āśayato veditavyā| śeṣāṇi prayogataḥ|

gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ|
bodhisattvā hi satataṃ bhavantaścakravartinaḥ|
prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu||3||

ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu||4||

aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate||5||

ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṃ karoti tatparidīpitaṃ| dvitīyena yādṛśe pravrajitapakṣe| tatra trividhā pravrajyā veditavyā| samādānalabdhā| dharmatālabdhā| nidarśikā ca nirmāṇaiḥ| tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ|

adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ|
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṃ sattveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||

etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ| sukhādhyāśayaḥ| paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ| aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ| bhūmipraviṣṭānāṃ| avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ|

parigrahavibhāge ślokaḥ|
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu||7||

caturvidhaḥ sattvaparigraho bodhisattvānāṃ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt| samacittatāparigraha ātmaparasamatālābhādabhisamayakāle| ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī| gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt|

upapattivibhāge ślokaḥ|
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṃ matā||8||

caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṃ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṃ sarvasattvaparipācanārthaṃ tiryagādihīnasthānopapattiḥ| samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ| vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṃdarśanāt|

vihārabhūmivibhāge triṃśat [udāna] ślokāḥ|
lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||

lakṣaṇavibhāgamārabhya pañca ślokāḥ|
śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||

tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā|
vinā ca cittasaṃkleśaṃ sattvānāṃ paripācanā||11||

upapattau ca saṃcitya saṃkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||

animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
sattvapākasya niṣpattirjāyate ca tataḥ param||13||

samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam||14||

ekādaśa vihārā ekādaśa bhūmayaḥ| tepāṃ lakṣaṇaṃ| prathamāyāṃ bhūmau paramaśūnyatābhisamayo lakṣaṇaṃ pudgaladharma nairātmyābhisamayāt| dvitīyāyāṃ karmaṇāmavipraṇāśavyavasthānaṃ kuśalākuśalakarmapathatatphalavaicitryajñānāt| tṛtīyāyāṃ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ| caturthyā bodhipakṣabahulavihāriṇo'pi bodhipakṣāṇāṃ saṃsāre pariṇāmanā| pañcabhyāṃ caturāryasatyabahulavihāritayāvinātmanaścittasaṃkleśena sattvānāṃ paripācanāyāṃ nānāśāstraśilpapraṇayanāt| ṣaṣṭhyāṃ pratītyasamutpādabahulavihāritayā saṃcityabhavopapattau tatra saṃkleśasyānurakṣaṇā| saptamyāṃ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ| aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṃskārānimittavihāritvād buddhakṣetrapariśodhanā ca| navamyāṃ pratisaṃvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt| daśamyāṃ samādhimukhānāṃ dhāraṇīmukhānāṃ ca viśuddhatā| ekādaśyāṃ buddhabhūmau bodhiviśuddhatā lakṣaṇāṃ [ṇaṃ]sarvajñeyāvaraṇaprahāṇāt|

bhūmiṣṭhe ca [ṣvevaṃ] pudgalavibhāgamārabhya dvau ślokau|
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||

upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ|
saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ||16||

daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante| prathamāyāṃ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt| dvitīyāyāṃ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt| tṛtīyāyāṃ samāhito bhavatyacyutadhyānasamādhilābhāt| caturthyāṃ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt| pañcamyāṃ saṃtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṃtānasamatāpraveśāt| ṣaṣṭhyāṃ saṃkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṃ tathatāyāḥ saṃkleśavyavadānādarśanāt| prakṛtiviśuddhitāmupādāya| saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṃ saptatriṃśadbodhipakṣabhāvanātaḥ| aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ| navamyāṃ sattvaparipākakuśalaḥ pūrvavat| daśamyāṃ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt| saṃpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt| abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt|

śikṣāvyavasthānamārabhya pañca ślokāḥ|

dharmatāṃ pratividhyeha adhiśīle 'nuśīkṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||

dharmatattvaṃ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||

śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham|
animittasaṃskāro vihāraḥ prathamaṃ phalam||19||

sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate|
kṣetraśuddhiśca sattvānāṃ pākaniṣpattireva ca||20||

samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ|
caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam||21||

prathamāyāṃ bhūmau dharmatāṃ pratividhya dvitiyāyāmadhiśīlaṃ śikṣate| tṛtīyāyāmadhicittaṃ| caturthīpañcamīṣaṣṭhīṣvadhiprajñaṃ| bodhipakṣasaṃgṛhītā hi prajñā caturthyāṃ bhūmau| sā punardvayagocarā bhūmidvaye| dvayaṃ punardharmatattvaṃ ca duḥkhādisatyaṃ| tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ| tadajñānādikā hi vṛttiravidyādikā| tajjñānādikā ca vṛttirvidyādikā| tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṃ| ataḥ paraṃ caturvidhaṃ śikṣāphalaṃ caturbhūmisamāśritaṃ veditavyaṃ yathākramaṃ| tatra[prathamaṃ phalam animittovihāraḥ sasaṃskāraḥ ?] dvitīyaṃ phalaṃ sa evānimitto vihāro'nabhisaṃskāraḥ kṣetrapariśuddhiśca veditavyaṃ| śeṣaṃ gatārtham|

skandhavyavasthānamārabhya dvau ślokau|
dharmatāṃ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā||22||

vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||

tadanyāsviti saptamyāṃ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā| sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā| pratighātāvaraṇācca buddhabhūmau| yenānyeṣāṃ jñeye jñānaṃ pratihanyate| buddhānāṃ tu tadvimokṣāt sarvatrāpratihataṃ jñānaṃ| śeṣaṃ gatārtham|

niṣpattivyavasthānamārabhya trayaḥ ślokāḥ|
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||

niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||

bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṃ viṣayādapi||26||

tatrādhimukticaryābhūmiraniṣpannā| śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ| niṣpannā api punaḥ saptāniṣpannāḥ| śeṣā niṣpannā nirabhisaṃskāravāhitvāt| yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa| tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā| yadā tadbhūmivyavasthānaṃ kalpanāmātraṃ jānīte| tadapi ca kalpanāmātraṃ na vikalpayatyevaṃ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati| api khalu bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu| tathā hi tadbodhisattvānāṃ pratyātmavedanīyaṃ buddhānāṃ ca viṣayo nānyeṣām|

bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau|
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||

prativedhaśca sarvatra sarvatra samacittatā|
aneyānunayopāyajñānaṃ maṇḍalajanma ca||28||

etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṃ liṅgaṃ sarvāsu bhūmiṣu veditavyaṃ| yāṃ bhūmiṃ praviṣṭastatra sāloko yāṃ na praviṣṭastatrādhimuktirityetadekaṃ liṅgam| alīnatvaṃ paramodāragambhīreṣu dharmeṣu| adīnatvaṃ duṣkaracaryāsu| aparapratyayatvaṃ svasyāṃ bhūmau| sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā| aneyā varṇāvarṇaśabdābhyāṃ| ananunayaścakravartītyādisaṃpattiṣu| upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt| buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya|

bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau|
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||

sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ
saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ||30||

daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṃ liṅgaṃ darśayati| ṣoḍaśavidhaṃ liṅgaṃ| sadā pāramitāpratipatticchandenāvirahitatvaṃ| ṣaṭpāramitāvipakṣaiśca rahitatvaṃ pratyekam| anyayānamanasikāreṇāvikṣiptatā| saṃpattisukheṣvasaktatā| vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā| kalyāṇamitrāśrayaḥ| śrutaparatvaṃ| śāstṛpūjāparatvaṃ| samyakpariṇāmanā upāyakauśalyapāramitayā| svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ| sadāśubhakaratve[tvaṃ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt| abhijñāguṇavikrīḍanaṃ ca jñānapāramitayā| tatra maitrī vyāpādapratipakṣaḥ sukhopasaṃhārāśayaḥ| karuṇā vihiṃsāpratipakṣo duḥkhāpagamāśayaḥ| svabhāvakalpanaṃ kalpaḥ| viśeṣakalpanaṃ vikalpo veditavyaḥ|

tatraivānuśaṃsavibhāge ślokaḥ|
śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu||31||

tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṃ sarvaprakāro 'nuśaṃsaḥ pañcavidho veditavyaḥ| pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati| nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate| aparicchinnākāraṃ ca sarvato 'pramāṇaṃ dharmāvabhāsaṃ saṃjānīte| avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti| dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṃ hetusaṃparigrahaṃ karoti| tatra prathamadvitīyau śamathapakṣe veditavyau| tṛtīyacaturthau vipaśyanāpakṣe| śeṣamubhayapakṣe|

bhūminiruktivibhāge nava ślokāḥ|
paśyatāṃ bodhimāsannāṃ sattvārthasya ca sādhanaṃ|
tīvra utpadyate modo muditā tena kathyate||32||

atra na kiṃcidvyākhyeyaṃ|
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|

dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate| tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt|

mahādharmāvabhāsasya karaṇācca prabhākarī||33||

tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti|

arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||

sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṃ bāhulyena| dvyaṃ punaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ cātra veditavyam|

sattvānāṃ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate||35||

tatra sattvaparipākābhiyukto 'pi na saṃkliśyate| sattvavipratipattyā taccobhayaṃ duṣkaratvād durjayam|

ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||

sā hi prajñāpāramitāśrayeṇa nirvāṇasaṃsārayorapratiṣṭhānāt saṃsāranirvāṇayorabhimukhī|
ekāyanapathaśleṣādbhūmirdūraṃgamā matā|
ekāyanapathaḥ pūrvaṃ nirdiṣṭastadupaśliṣṭatvāt dūraṃ gatā bhavati prayogaparyantagamanāt|
dvayasaṃjñāvicalanādacalā ca nirucyate||37||

dvābhyāṃ saṃjñābhyāṃ avicalanāt| nimittasaṃjñayā[nimittābhogasaṃjñayā]animittābhogasaṃjñayā ca|

pratisaṃvinmatisādhutvādbhūmiḥ sādhumatī matā|
pratisaṃvinmateḥ sādhutvāditi pradhānatvāt|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||

dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṃniviṣṭasya śrutadharmasya dharmameghetyucyate|

vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ||39||

vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇādvodhisattvānāṃ bhūmayo vihārā ityucyante|

bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||

bhūyo bhūyo 'mitāsvāsūrdhvaṃgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante| amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt| ūrdhvaṃgamanayogāditi uparibhūmigamanayogāt| bhūtāmitābhayārthamityamitānāṃ bhūtānāṃ bhayaprahāṇārtham|

prāptivihāre[vibhāge]ślokaḥ|
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ||41||

caturvidho bhūmīnāṃ lābhaḥ| adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau| caritalābho daśasu dharmacariteṣu vartanāttasyāmeva| paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe| niṣpatilābhaścāvinivartanīyabhūmipraveśe|

caryāvibhāge ślokaḥ ṣaṭpādaḥ|
mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ||42||

tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā| bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām| abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṃ| sattvaparipākacaryā dvayoreva paripācanārthaṃ| paripācanaṃ hyatra vinayanam|

buddhaguṇavibhāge bahavaḥ ślokāḥ| apramāṇavibhāge tad buddhastotramārabhyaikaḥ|
anukampakasattveṣu saṃyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||

[atra] anukampakatvaṃ sattveṣu hitasukhāśayatvena saṃdarśitaṃ| sukhāśayatvaṃ punaḥ sukhasaṃyogāśayatvena maitryā| duḥkhaviyogāśayatvena ca karuṇayā| sukhāviyogāśayatvena ca muditayā| hitāśayatvamupekṣayā| sā punarniḥ saṃkleśatāśayalakṣaṇā veditavyā|

vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ|
sarvāvaraṇanirmukta sarvalokābhibhū mune|
jñānena jñeyaṃ vyāptaṃ te muktacitta namo'stute||44||

atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati| abhibhvāyatanaviśeṣaṃ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ| kṛtsnāyatanaviśeṣaṃ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ]| ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ|

araṇāvibhāge ślokaḥ|
aśeṣaṃ sarvasattvānāṃ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||

atrāraṇāviśeṣaṃ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṃdarśayati| anye hyaraṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti| na tu kleśasaṃtānādapanayanti|

praṇidhijñānaviśeṣe[vibhāge]ślokaḥ|
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṃ visarjaka namo'stu te||46||

atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati| anābhogasaṃmukhībhāvataḥ| asaktisaṃmukhībhāvataḥ| sarvajñeyāvyāghātataḥ| sadā samāhitatvataḥ| sarvasaṃśayacchedanataśca sattvānāṃ| anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṃ saṃmukhīkurvanti| na cāsaktaṃ samāpattipraveśāpekṣatvāt| na cāvyāhataṃ pradeśajñānāt| na ca sadā samāhitā bhavanti na ca sarvasaṃśayāṃśchindanti|

pratisaṃvidvibhāge ślokaḥ|
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṃ sudeśika namo'stute||47||

atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ| tatra dvayaṃ deśyate āśrayaśca dharmaḥ| tadāśritaścārthaḥ| dvayena deśyate vācā jñānena ca| sudeśikatvena tāsāṃ karma saṃdarśitam|

abhijñāvibhāge ślokaḥ|
upetya vacanaisteṣāṃ carijña āgatau gatau|
niḥ sāre caiva sattvānāṃ svavavāda namo'stu te||48||

atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṃ bhagavato darśitam| upetya vineyasakāśamṛdhdyabhijñayā| teṣāṃ bhāṣayā divyaśrotrābhijñayā cittacaritraṃ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṃsārānniḥ saraṇaṃ| tatrāvavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam|

lakṣaṇānuvyañjanavibhāge ślokaḥ|
satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||

atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasaṃpratyayena darśanamātrātpareṣāṃ prasādajanakatvaṃ karma saṃdarśitam|

pariśuddhivibhāge ślokaḥ|
ādanasthānasaṃtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo 'stu te||50||

atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ| āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā| ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā| cittapariśuddhiḥ sarvākārasamādhivaśitayā| prajñāpariśuddhiḥ sarvākārajñānavaśitayā|

balavibhāge ślokaḥ|
upāye śaraṇe śuddhau sattvānāṃ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||

atra caturṣvartheṣu sattvānāṃ vipravādanāya māro yastabhdañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitaṃ| yaduta sugatidurgatigamanādyupāyavipravādane| aśaraṇe devādiṣu śaraṇavipravādane| sāśravaśuddhimātreṇa śuddhivipravādane| mahāyānaniryāṇavipravādane ca| sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ| karmavipākajñānabalena dvitīye| dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye| indriyaparāparatvādijñānabalena caturthe| hīnānīndriyādīni varjayitvā śreṣṭhasaṃniyojanāt|

vaiśāradyavibhāge ślokaḥ|
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te||52||

atra jñānaprahāṇakārakatvena svārthe| niryāṇavighnadeśikatvena ca parārthe| nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṃ caturvidhaṃ vaiśāradyamubhdāvitam|

ārakṣasmṛtyupasthānavibhāge ślokaḥ|
vi[ni]gṛhyavaktā parṣatsu dvayasaṃkleśavarjita|
nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te||53||

anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṃ ca karma gaṇaparipakarṣakatvaṃ| tairhi yathākramaṃ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt| dvyasaṃkleśavarjitaścānunayapratighābhāvādasaṃmoṣatayā sadābhūya sthitasmṛtitvāt|

vāsanāsamuddhātavibhāge ślokaḥ|
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||

anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ| asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṃ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṃ karoti| yathoktaṃ māṇḍavyasūtre| tacca bhagavato bhūtārthasarvajñatvaṃ[jñatvena]nāsti|

asaṃmoṣatāvibhāge ślokaḥ|
sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase|
abandhyakṛtya satatamasaṃmoṣa namo'stu te||55||

anena yasya sattvasya yo'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṃ kṛtyaṃ sadā bhagavata ityasaṃmoṣadharmatvaṃ svabhāvataḥ karmataśca saṃdarśitam|

mahākaruṇāvibhāge ślokaḥ|
sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||

atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā| mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi| tadyogācca bhagavān sarvasattveṣu nityaṃ hitāśayaḥ|

āveṇikaguṇavibhāge ślokaḥ|
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||

atra cārasaṃgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ| adhigamasaṃgṛhītaiḥ ṣaḍbhiḥ| jñānasaṃgṛhītaistribhiḥ| karmasaṃgṛhītaiśca tribhiḥ| tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṃ bhagavataḥ paridīpitaṃ| tatra nāsti tathāgatasya skhalitaṃ| nāsti ravitaṃ| nāsti muṣitā smṛtiḥ| nāstyasamāhitaṃ cittaṃ| nāsti nānātvasaṃjñā| nāstyapratisaṃkhyāyopekṣeti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṃvidyante nānyeṣāṃ| nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṃgṛhītāḥ ṣaṭ| atīte'dhvani tathāgatasyāsaṅgamapratihataṃ jñānam| anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānamiti jñānasaṃgṛhītāstrayaḥ| sarvaṃ tathāgatasya kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti| sarvaṃ vākkarma sarvaṃ manaskarmeti karmasaṃgahītāstrayaḥ|

sarvākārajñatāvibhāge ślokaḥ|
tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata|
sarvatra sarvasattvānāṃ kāṅkṣāchida namo'stu te||58||

anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā| trayaḥ kāyāḥ svābhāvikaḥ sāṃbhogiko nairmāṇikaśca| sarvajñeyasarvākārajñānaṃ punaratra sarvasattvānāṃ devamanuṣyādīnāṃ sarvasaṃśayacchedena karmaṇā nirdiṣṭam|

pāramitāparipurivibhāge ślokaḥ|
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||

anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā| tatrānavagrahatvaṃ bhoganirāgrahatvādveditavyaṃ| nirdoṣatvaṃ nirmalakāyādikarmatvāt| niṣkāluṣyatvaṃ lokadharmaduḥkhābhyāṃ cittākaluṣīkaraṇāt| anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt| āniṅkṣyatvamavikṣepāt| niṣprapañcatvaṃ sarvavikalpaprapañcāsamudācārāt|

buddhalakṣaṇavibhāge dvau ślokau|
niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ|
sarvasattvāgratāṃ prāptaḥ sarvasattvavimocakaḥ||60||

akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||

atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṃ paridīpitaṃ| tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ| sa ca buddhānāṃ svabhāvaḥ| sarvabodhisattvabhūminiryātatvaṃ hetuḥ| sarvasattvāgratāṃ prāptatvaṃ phalaṃ| sarvasattvavimocakatvaṃ karma| akṣayāsamaguṇayuktatvaṃ yogaḥ|

nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṃbhogikena kāyena| sarvathā| cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti|

|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro
nāmaikaviṃśatitamo 'dhikāraḥ||

|| samāptaśca mahāyānasūtrālaṃkāra iti||